Open
Description
is it intentional that semantic spaces encoded with <space/>
are not displayed in logical mode? this seems counterintuitive to me, as they precisely mark logical breaks. example:
<p>tasyaiva bhagavatas savāsanānyanti nir-ava<lb
n="4" break="no"/>śeṣāṣṭa-navaty-a<unclear cert="low">sukhayanaṁ</unclear> kṣamā-dakṣa-yakṣa-yajñenādy-acintyātma-bhāvasya <space/> suvidita-sakalā<unclear>nanta</unclear><lb
n="5" break="no"/>-jñeya-svabhāvasya <space/> bahir-antar-bbandha-nairapaddhasya sarvvatra sa<unclear>mā</unclear>nuruddhasya parahita-vidhānārttha-prabuddhasya
<lb n="6"/>samyak-saṁbuddhasya traidhātuka-nikhila-kleśāsana-śāsana-suniviṣṭākliṣṭa-manaḥ-prasāda-tvat-pratisamam a<lb
n="7" break="no"/>nuparata-vaiśākhādy-anādy-anavadya-dharmma-karmmāripu-narābhedya-varmmā śrī-dharmmarāja-mahārājādhirāja<lb
n="8" break="no"/>-śrī-rudravarmmā śrī-campeśvaro gārggya-maharṣi-manu-prasiddhena vidhinā suvihita-saṁjñāpanā kāny ucchra<unclear>ya</unclear><lb
n="9" break="no"/>sarūpa Iva dharmmaś śrī-dhar<unclear cert="low">mma-rūpo</unclear> vaśa-vaiśikākrośaka-loka-lokika-lokārauṅkāra-vaṣaṭkāra-kumāra-kārttikeyā<unclear cert="low">nivanai</unclear>
<lb n="10"/>śrīmati śilātale <supplied reason="subaudible">’</supplied>sminn atipraśastām imāṁ praśastim apagata-hr̥l-lekho lekhitavān· <g type="ddandaTailRight">.</g></p>
